Declension table of pāta

Deva

MasculineSingularDualPlural
Nominativepātaḥ pātau pātāḥ
Vocativepāta pātau pātāḥ
Accusativepātam pātau pātān
Instrumentalpātena pātābhyām pātaiḥ pātebhiḥ
Dativepātāya pātābhyām pātebhyaḥ
Ablativepātāt pātābhyām pātebhyaḥ
Genitivepātasya pātayoḥ pātānām
Locativepāte pātayoḥ pāteṣu

Compound pāta -

Adverb -pātam -pātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria