Declension table of ?pārśvavivartin

Deva

MasculineSingularDualPlural
Nominativepārśvavivartī pārśvavivartinau pārśvavivartinaḥ
Vocativepārśvavivartin pārśvavivartinau pārśvavivartinaḥ
Accusativepārśvavivartinam pārśvavivartinau pārśvavivartinaḥ
Instrumentalpārśvavivartinā pārśvavivartibhyām pārśvavivartibhiḥ
Dativepārśvavivartine pārśvavivartibhyām pārśvavivartibhyaḥ
Ablativepārśvavivartinaḥ pārśvavivartibhyām pārśvavivartibhyaḥ
Genitivepārśvavivartinaḥ pārśvavivartinoḥ pārśvavivartinām
Locativepārśvavivartini pārśvavivartinoḥ pārśvavivartiṣu

Compound pārśvavivarti -

Adverb -pārśvavivarti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria