सुबन्तावली ?पार्श्वविवर्तिन्

Roma

पुमान्एकद्विबहु
प्रथमापार्श्वविवर्ती पार्श्वविवर्तिनौ पार्श्वविवर्तिनः
सम्बोधनम्पार्श्वविवर्तिन् पार्श्वविवर्तिनौ पार्श्वविवर्तिनः
द्वितीयापार्श्वविवर्तिनम् पार्श्वविवर्तिनौ पार्श्वविवर्तिनः
तृतीयापार्श्वविवर्तिना पार्श्वविवर्तिभ्याम् पार्श्वविवर्तिभिः
चतुर्थीपार्श्वविवर्तिने पार्श्वविवर्तिभ्याम् पार्श्वविवर्तिभ्यः
पञ्चमीपार्श्वविवर्तिनः पार्श्वविवर्तिभ्याम् पार्श्वविवर्तिभ्यः
षष्ठीपार्श्वविवर्तिनः पार्श्वविवर्तिनोः पार्श्वविवर्तिनाम्
सप्तमीपार्श्वविवर्तिनि पार्श्वविवर्तिनोः पार्श्वविवर्तिषु

समास पार्श्वविवर्ति

अव्यय ॰पार्श्वविवर्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria