Declension table of ?pārśvanāthanamaskāra

Deva

MasculineSingularDualPlural
Nominativepārśvanāthanamaskāraḥ pārśvanāthanamaskārau pārśvanāthanamaskārāḥ
Vocativepārśvanāthanamaskāra pārśvanāthanamaskārau pārśvanāthanamaskārāḥ
Accusativepārśvanāthanamaskāram pārśvanāthanamaskārau pārśvanāthanamaskārān
Instrumentalpārśvanāthanamaskāreṇa pārśvanāthanamaskārābhyām pārśvanāthanamaskāraiḥ pārśvanāthanamaskārebhiḥ
Dativepārśvanāthanamaskārāya pārśvanāthanamaskārābhyām pārśvanāthanamaskārebhyaḥ
Ablativepārśvanāthanamaskārāt pārśvanāthanamaskārābhyām pārśvanāthanamaskārebhyaḥ
Genitivepārśvanāthanamaskārasya pārśvanāthanamaskārayoḥ pārśvanāthanamaskārāṇām
Locativepārśvanāthanamaskāre pārśvanāthanamaskārayoḥ pārśvanāthanamaskāreṣu

Compound pārśvanāthanamaskāra -

Adverb -pārśvanāthanamaskāram -pārśvanāthanamaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria