सुबन्तावली ?पार्श्वनाथनमस्कार

Roma

पुमान्एकद्विबहु
प्रथमापार्श्वनाथनमस्कारः पार्श्वनाथनमस्कारौ पार्श्वनाथनमस्काराः
सम्बोधनम्पार्श्वनाथनमस्कार पार्श्वनाथनमस्कारौ पार्श्वनाथनमस्काराः
द्वितीयापार्श्वनाथनमस्कारम् पार्श्वनाथनमस्कारौ पार्श्वनाथनमस्कारान्
तृतीयापार्श्वनाथनमस्कारेण पार्श्वनाथनमस्काराभ्याम् पार्श्वनाथनमस्कारैः पार्श्वनाथनमस्कारेभिः
चतुर्थीपार्श्वनाथनमस्काराय पार्श्वनाथनमस्काराभ्याम् पार्श्वनाथनमस्कारेभ्यः
पञ्चमीपार्श्वनाथनमस्कारात् पार्श्वनाथनमस्काराभ्याम् पार्श्वनाथनमस्कारेभ्यः
षष्ठीपार्श्वनाथनमस्कारस्य पार्श्वनाथनमस्कारयोः पार्श्वनाथनमस्काराणाम्
सप्तमीपार्श्वनाथनमस्कारे पार्श्वनाथनमस्कारयोः पार्श्वनाथनमस्कारेषु

समास पार्श्वनाथनमस्कार

अव्यय ॰पार्श्वनाथनमस्कारम् ॰पार्श्वनाथनमस्कारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria