Declension table of pārśvanātha

Deva

MasculineSingularDualPlural
Nominativepārśvanāthaḥ pārśvanāthau pārśvanāthāḥ
Vocativepārśvanātha pārśvanāthau pārśvanāthāḥ
Accusativepārśvanātham pārśvanāthau pārśvanāthān
Instrumentalpārśvanāthena pārśvanāthābhyām pārśvanāthaiḥ pārśvanāthebhiḥ
Dativepārśvanāthāya pārśvanāthābhyām pārśvanāthebhyaḥ
Ablativepārśvanāthāt pārśvanāthābhyām pārśvanāthebhyaḥ
Genitivepārśvanāthasya pārśvanāthayoḥ pārśvanāthānām
Locativepārśvanāthe pārśvanāthayoḥ pārśvanātheṣu

Compound pārśvanātha -

Adverb -pārśvanātham -pārśvanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria