Declension table of pārśva

Deva

MasculineSingularDualPlural
Nominativepārśvaḥ pārśvau pārśvāḥ
Vocativepārśva pārśvau pārśvāḥ
Accusativepārśvam pārśvau pārśvān
Instrumentalpārśvena pārśvābhyām pārśvaiḥ pārśvebhiḥ
Dativepārśvāya pārśvābhyām pārśvebhyaḥ
Ablativepārśvāt pārśvābhyām pārśvebhyaḥ
Genitivepārśvasya pārśvayoḥ pārśvānām
Locativepārśve pārśvayoḥ pārśveṣu

Compound pārśva -

Adverb -pārśvam -pārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria