Declension table of pārvatīya

Deva

NeuterSingularDualPlural
Nominativepārvatīyam pārvatīye pārvatīyāni
Vocativepārvatīya pārvatīye pārvatīyāni
Accusativepārvatīyam pārvatīye pārvatīyāni
Instrumentalpārvatīyena pārvatīyābhyām pārvatīyaiḥ
Dativepārvatīyāya pārvatīyābhyām pārvatīyebhyaḥ
Ablativepārvatīyāt pārvatīyābhyām pārvatīyebhyaḥ
Genitivepārvatīyasya pārvatīyayoḥ pārvatīyānām
Locativepārvatīye pārvatīyayoḥ pārvatīyeṣu

Compound pārvatīya -

Adverb -pārvatīyam -pārvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria