Declension table of pārvatīya

Deva

MasculineSingularDualPlural
Nominativepārvatīyaḥ pārvatīyau pārvatīyāḥ
Vocativepārvatīya pārvatīyau pārvatīyāḥ
Accusativepārvatīyam pārvatīyau pārvatīyān
Instrumentalpārvatīyena pārvatīyābhyām pārvatīyaiḥ pārvatīyebhiḥ
Dativepārvatīyāya pārvatīyābhyām pārvatīyebhyaḥ
Ablativepārvatīyāt pārvatīyābhyām pārvatīyebhyaḥ
Genitivepārvatīyasya pārvatīyayoḥ pārvatīyānām
Locativepārvatīye pārvatīyayoḥ pārvatīyeṣu

Compound pārvatīya -

Adverb -pārvatīyam -pārvatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria