Declension table of ?pārvatīprāṇanātha

Deva

MasculineSingularDualPlural
Nominativepārvatīprāṇanāthaḥ pārvatīprāṇanāthau pārvatīprāṇanāthāḥ
Vocativepārvatīprāṇanātha pārvatīprāṇanāthau pārvatīprāṇanāthāḥ
Accusativepārvatīprāṇanātham pārvatīprāṇanāthau pārvatīprāṇanāthān
Instrumentalpārvatīprāṇanāthena pārvatīprāṇanāthābhyām pārvatīprāṇanāthaiḥ pārvatīprāṇanāthebhiḥ
Dativepārvatīprāṇanāthāya pārvatīprāṇanāthābhyām pārvatīprāṇanāthebhyaḥ
Ablativepārvatīprāṇanāthāt pārvatīprāṇanāthābhyām pārvatīprāṇanāthebhyaḥ
Genitivepārvatīprāṇanāthasya pārvatīprāṇanāthayoḥ pārvatīprāṇanāthānām
Locativepārvatīprāṇanāthe pārvatīprāṇanāthayoḥ pārvatīprāṇanātheṣu

Compound pārvatīprāṇanātha -

Adverb -pārvatīprāṇanātham -pārvatīprāṇanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria