सुबन्तावली ?पार्वतीप्राणनाथ

Roma

पुमान्एकद्विबहु
प्रथमापार्वतीप्राणनाथः पार्वतीप्राणनाथौ पार्वतीप्राणनाथाः
सम्बोधनम्पार्वतीप्राणनाथ पार्वतीप्राणनाथौ पार्वतीप्राणनाथाः
द्वितीयापार्वतीप्राणनाथम् पार्वतीप्राणनाथौ पार्वतीप्राणनाथान्
तृतीयापार्वतीप्राणनाथेन पार्वतीप्राणनाथाभ्याम् पार्वतीप्राणनाथैः पार्वतीप्राणनाथेभिः
चतुर्थीपार्वतीप्राणनाथाय पार्वतीप्राणनाथाभ्याम् पार्वतीप्राणनाथेभ्यः
पञ्चमीपार्वतीप्राणनाथात् पार्वतीप्राणनाथाभ्याम् पार्वतीप्राणनाथेभ्यः
षष्ठीपार्वतीप्राणनाथस्य पार्वतीप्राणनाथयोः पार्वतीप्राणनाथानाम्
सप्तमीपार्वतीप्राणनाथे पार्वतीप्राणनाथयोः पार्वतीप्राणनाथेषु

समास पार्वतीप्राणनाथ

अव्यय ॰पार्वतीप्राणनाथम् ॰पार्वतीप्राणनाथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria