Declension table of ?pārvaṇaśrāddha

Deva

NeuterSingularDualPlural
Nominativepārvaṇaśrāddham pārvaṇaśrāddhe pārvaṇaśrāddhāni
Vocativepārvaṇaśrāddha pārvaṇaśrāddhe pārvaṇaśrāddhāni
Accusativepārvaṇaśrāddham pārvaṇaśrāddhe pārvaṇaśrāddhāni
Instrumentalpārvaṇaśrāddhena pārvaṇaśrāddhābhyām pārvaṇaśrāddhaiḥ
Dativepārvaṇaśrāddhāya pārvaṇaśrāddhābhyām pārvaṇaśrāddhebhyaḥ
Ablativepārvaṇaśrāddhāt pārvaṇaśrāddhābhyām pārvaṇaśrāddhebhyaḥ
Genitivepārvaṇaśrāddhasya pārvaṇaśrāddhayoḥ pārvaṇaśrāddhānām
Locativepārvaṇaśrāddhe pārvaṇaśrāddhayoḥ pārvaṇaśrāddheṣu

Compound pārvaṇaśrāddha -

Adverb -pārvaṇaśrāddham -pārvaṇaśrāddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria