सुबन्तावली ?पार्वणश्राद्ध

Roma

नपुंसकम्एकद्विबहु
प्रथमापार्वणश्राद्धम् पार्वणश्राद्धे पार्वणश्राद्धानि
सम्बोधनम्पार्वणश्राद्ध पार्वणश्राद्धे पार्वणश्राद्धानि
द्वितीयापार्वणश्राद्धम् पार्वणश्राद्धे पार्वणश्राद्धानि
तृतीयापार्वणश्राद्धेन पार्वणश्राद्धाभ्याम् पार्वणश्राद्धैः
चतुर्थीपार्वणश्राद्धाय पार्वणश्राद्धाभ्याम् पार्वणश्राद्धेभ्यः
पञ्चमीपार्वणश्राद्धात् पार्वणश्राद्धाभ्याम् पार्वणश्राद्धेभ्यः
षष्ठीपार्वणश्राद्धस्य पार्वणश्राद्धयोः पार्वणश्राद्धानाम्
सप्तमीपार्वणश्राद्धे पार्वणश्राद्धयोः पार्वणश्राद्धेषु

समास पार्वणश्राद्ध

अव्यय ॰पार्वणश्राद्धम् ॰पार्वणश्राद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria