Declension table of pārvaṇa

Deva

MasculineSingularDualPlural
Nominativepārvaṇaḥ pārvaṇau pārvaṇāḥ
Vocativepārvaṇa pārvaṇau pārvaṇāḥ
Accusativepārvaṇam pārvaṇau pārvaṇān
Instrumentalpārvaṇena pārvaṇābhyām pārvaṇaiḥ pārvaṇebhiḥ
Dativepārvaṇāya pārvaṇābhyām pārvaṇebhyaḥ
Ablativepārvaṇāt pārvaṇābhyām pārvaṇebhyaḥ
Genitivepārvaṇasya pārvaṇayoḥ pārvaṇānām
Locativepārvaṇe pārvaṇayoḥ pārvaṇeṣu

Compound pārvaṇa -

Adverb -pārvaṇam -pārvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria