Declension table of ?pārthiveśvaracintāmaṇipaddhati

Deva

FeminineSingularDualPlural
Nominativepārthiveśvaracintāmaṇipaddhatiḥ pārthiveśvaracintāmaṇipaddhatī pārthiveśvaracintāmaṇipaddhatayaḥ
Vocativepārthiveśvaracintāmaṇipaddhate pārthiveśvaracintāmaṇipaddhatī pārthiveśvaracintāmaṇipaddhatayaḥ
Accusativepārthiveśvaracintāmaṇipaddhatim pārthiveśvaracintāmaṇipaddhatī pārthiveśvaracintāmaṇipaddhatīḥ
Instrumentalpārthiveśvaracintāmaṇipaddhatyā pārthiveśvaracintāmaṇipaddhatibhyām pārthiveśvaracintāmaṇipaddhatibhiḥ
Dativepārthiveśvaracintāmaṇipaddhatyai pārthiveśvaracintāmaṇipaddhataye pārthiveśvaracintāmaṇipaddhatibhyām pārthiveśvaracintāmaṇipaddhatibhyaḥ
Ablativepārthiveśvaracintāmaṇipaddhatyāḥ pārthiveśvaracintāmaṇipaddhateḥ pārthiveśvaracintāmaṇipaddhatibhyām pārthiveśvaracintāmaṇipaddhatibhyaḥ
Genitivepārthiveśvaracintāmaṇipaddhatyāḥ pārthiveśvaracintāmaṇipaddhateḥ pārthiveśvaracintāmaṇipaddhatyoḥ pārthiveśvaracintāmaṇipaddhatīnām
Locativepārthiveśvaracintāmaṇipaddhatyām pārthiveśvaracintāmaṇipaddhatau pārthiveśvaracintāmaṇipaddhatyoḥ pārthiveśvaracintāmaṇipaddhatiṣu

Compound pārthiveśvaracintāmaṇipaddhati -

Adverb -pārthiveśvaracintāmaṇipaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria