सुबन्तावली ?पार्थिवेश्वरचिन्तामणिपद्धति

Roma

स्त्रीएकद्विबहु
प्रथमापार्थिवेश्वरचिन्तामणिपद्धतिः पार्थिवेश्वरचिन्तामणिपद्धती पार्थिवेश्वरचिन्तामणिपद्धतयः
सम्बोधनम्पार्थिवेश्वरचिन्तामणिपद्धते पार्थिवेश्वरचिन्तामणिपद्धती पार्थिवेश्वरचिन्तामणिपद्धतयः
द्वितीयापार्थिवेश्वरचिन्तामणिपद्धतिम् पार्थिवेश्वरचिन्तामणिपद्धती पार्थिवेश्वरचिन्तामणिपद्धतीः
तृतीयापार्थिवेश्वरचिन्तामणिपद्धत्या पार्थिवेश्वरचिन्तामणिपद्धतिभ्याम् पार्थिवेश्वरचिन्तामणिपद्धतिभिः
चतुर्थीपार्थिवेश्वरचिन्तामणिपद्धत्यै पार्थिवेश्वरचिन्तामणिपद्धतये पार्थिवेश्वरचिन्तामणिपद्धतिभ्याम् पार्थिवेश्वरचिन्तामणिपद्धतिभ्यः
पञ्चमीपार्थिवेश्वरचिन्तामणिपद्धत्याः पार्थिवेश्वरचिन्तामणिपद्धतेः पार्थिवेश्वरचिन्तामणिपद्धतिभ्याम् पार्थिवेश्वरचिन्तामणिपद्धतिभ्यः
षष्ठीपार्थिवेश्वरचिन्तामणिपद्धत्याः पार्थिवेश्वरचिन्तामणिपद्धतेः पार्थिवेश्वरचिन्तामणिपद्धत्योः पार्थिवेश्वरचिन्तामणिपद्धतीनाम्
सप्तमीपार्थिवेश्वरचिन्तामणिपद्धत्याम् पार्थिवेश्वरचिन्तामणिपद्धतौ पार्थिवेश्वरचिन्तामणिपद्धत्योः पार्थिवेश्वरचिन्तामणिपद्धतिषु

समास पार्थिवेश्वरचिन्तामणिपद्धति

अव्यय ॰पार्थिवेश्वरचिन्तामणिपद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria