Declension table of ?pārthaparākrama

Deva

MasculineSingularDualPlural
Nominativepārthaparākramaḥ pārthaparākramau pārthaparākramāḥ
Vocativepārthaparākrama pārthaparākramau pārthaparākramāḥ
Accusativepārthaparākramam pārthaparākramau pārthaparākramān
Instrumentalpārthaparākrameṇa pārthaparākramābhyām pārthaparākramaiḥ pārthaparākramebhiḥ
Dativepārthaparākramāya pārthaparākramābhyām pārthaparākramebhyaḥ
Ablativepārthaparākramāt pārthaparākramābhyām pārthaparākramebhyaḥ
Genitivepārthaparākramasya pārthaparākramayoḥ pārthaparākramāṇām
Locativepārthaparākrame pārthaparākramayoḥ pārthaparākrameṣu

Compound pārthaparākrama -

Adverb -pārthaparākramam -pārthaparākramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria