सुबन्तावली ?पार्थपराक्रम

Roma

पुमान्एकद्विबहु
प्रथमापार्थपराक्रमः पार्थपराक्रमौ पार्थपराक्रमाः
सम्बोधनम्पार्थपराक्रम पार्थपराक्रमौ पार्थपराक्रमाः
द्वितीयापार्थपराक्रमम् पार्थपराक्रमौ पार्थपराक्रमान्
तृतीयापार्थपराक्रमेण पार्थपराक्रमाभ्याम् पार्थपराक्रमैः पार्थपराक्रमेभिः
चतुर्थीपार्थपराक्रमाय पार्थपराक्रमाभ्याम् पार्थपराक्रमेभ्यः
पञ्चमीपार्थपराक्रमात् पार्थपराक्रमाभ्याम् पार्थपराक्रमेभ्यः
षष्ठीपार्थपराक्रमस्य पार्थपराक्रमयोः पार्थपराक्रमाणाम्
सप्तमीपार्थपराक्रमे पार्थपराक्रमयोः पार्थपराक्रमेषु

समास पार्थपराक्रम

अव्यय ॰पार्थपराक्रमम् ॰पार्थपराक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria