Declension table of pārokṣya

Deva

NeuterSingularDualPlural
Nominativepārokṣyam pārokṣye pārokṣyāṇi
Vocativepārokṣya pārokṣye pārokṣyāṇi
Accusativepārokṣyam pārokṣye pārokṣyāṇi
Instrumentalpārokṣyeṇa pārokṣyābhyām pārokṣyaiḥ
Dativepārokṣyāya pārokṣyābhyām pārokṣyebhyaḥ
Ablativepārokṣyāt pārokṣyābhyām pārokṣyebhyaḥ
Genitivepārokṣyasya pārokṣyayoḥ pārokṣyāṇām
Locativepārokṣye pārokṣyayoḥ pārokṣyeṣu

Compound pārokṣya -

Adverb -pārokṣyam -pārokṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria