Declension table of pārokṣa

Deva

NeuterSingularDualPlural
Nominativepārokṣam pārokṣe pārokṣāṇi
Vocativepārokṣa pārokṣe pārokṣāṇi
Accusativepārokṣam pārokṣe pārokṣāṇi
Instrumentalpārokṣeṇa pārokṣābhyām pārokṣaiḥ
Dativepārokṣāya pārokṣābhyām pārokṣebhyaḥ
Ablativepārokṣāt pārokṣābhyām pārokṣebhyaḥ
Genitivepārokṣasya pārokṣayoḥ pārokṣāṇām
Locativepārokṣe pārokṣayoḥ pārokṣeṣu

Compound pārokṣa -

Adverb -pārokṣam -pārokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria