Declension table of pārokṣa

Deva

MasculineSingularDualPlural
Nominativepārokṣaḥ pārokṣau pārokṣāḥ
Vocativepārokṣa pārokṣau pārokṣāḥ
Accusativepārokṣam pārokṣau pārokṣān
Instrumentalpārokṣeṇa pārokṣābhyām pārokṣaiḥ pārokṣebhiḥ
Dativepārokṣāya pārokṣābhyām pārokṣebhyaḥ
Ablativepārokṣāt pārokṣābhyām pārokṣebhyaḥ
Genitivepārokṣasya pārokṣayoḥ pārokṣāṇām
Locativepārokṣe pārokṣayoḥ pārokṣeṣu

Compound pārokṣa -

Adverb -pārokṣam -pārokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria