Declension table of pāriplava

Deva

NeuterSingularDualPlural
Nominativepāriplavam pāriplave pāriplavāni
Vocativepāriplava pāriplave pāriplavāni
Accusativepāriplavam pāriplave pāriplavāni
Instrumentalpāriplavena pāriplavābhyām pāriplavaiḥ
Dativepāriplavāya pāriplavābhyām pāriplavebhyaḥ
Ablativepāriplavāt pāriplavābhyām pāriplavebhyaḥ
Genitivepāriplavasya pāriplavayoḥ pāriplavānām
Locativepāriplave pāriplavayoḥ pāriplaveṣu

Compound pāriplava -

Adverb -pāriplavam -pāriplavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria