Declension table of pāripārśva

Deva

NeuterSingularDualPlural
Nominativepāripārśvam pāripārśve pāripārśvāni
Vocativepāripārśva pāripārśve pāripārśvāni
Accusativepāripārśvam pāripārśve pāripārśvāni
Instrumentalpāripārśvena pāripārśvābhyām pāripārśvaiḥ
Dativepāripārśvāya pāripārśvābhyām pāripārśvebhyaḥ
Ablativepāripārśvāt pāripārśvābhyām pāripārśvebhyaḥ
Genitivepāripārśvasya pāripārśvayoḥ pāripārśvānām
Locativepāripārśve pāripārśvayoḥ pāripārśveṣu

Compound pāripārśva -

Adverb -pāripārśvam -pāripārśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria