Declension table of pārikṣita

Deva

MasculineSingularDualPlural
Nominativepārikṣitaḥ pārikṣitau pārikṣitāḥ
Vocativepārikṣita pārikṣitau pārikṣitāḥ
Accusativepārikṣitam pārikṣitau pārikṣitān
Instrumentalpārikṣitena pārikṣitābhyām pārikṣitaiḥ pārikṣitebhiḥ
Dativepārikṣitāya pārikṣitābhyām pārikṣitebhyaḥ
Ablativepārikṣitāt pārikṣitābhyām pārikṣitebhyaḥ
Genitivepārikṣitasya pārikṣitayoḥ pārikṣitānām
Locativepārikṣite pārikṣitayoḥ pārikṣiteṣu

Compound pārikṣita -

Adverb -pārikṣitam -pārikṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria