Declension table of ?pārijātavṛttakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativepārijātavṛttakhaṇḍam pārijātavṛttakhaṇḍe pārijātavṛttakhaṇḍāni
Vocativepārijātavṛttakhaṇḍa pārijātavṛttakhaṇḍe pārijātavṛttakhaṇḍāni
Accusativepārijātavṛttakhaṇḍam pārijātavṛttakhaṇḍe pārijātavṛttakhaṇḍāni
Instrumentalpārijātavṛttakhaṇḍena pārijātavṛttakhaṇḍābhyām pārijātavṛttakhaṇḍaiḥ
Dativepārijātavṛttakhaṇḍāya pārijātavṛttakhaṇḍābhyām pārijātavṛttakhaṇḍebhyaḥ
Ablativepārijātavṛttakhaṇḍāt pārijātavṛttakhaṇḍābhyām pārijātavṛttakhaṇḍebhyaḥ
Genitivepārijātavṛttakhaṇḍasya pārijātavṛttakhaṇḍayoḥ pārijātavṛttakhaṇḍānām
Locativepārijātavṛttakhaṇḍe pārijātavṛttakhaṇḍayoḥ pārijātavṛttakhaṇḍeṣu

Compound pārijātavṛttakhaṇḍa -

Adverb -pārijātavṛttakhaṇḍam -pārijātavṛttakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria