सुबन्तावली ?पारिजातवृत्तखण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमापारिजातवृत्तखण्डम् पारिजातवृत्तखण्डे पारिजातवृत्तखण्डानि
सम्बोधनम्पारिजातवृत्तखण्ड पारिजातवृत्तखण्डे पारिजातवृत्तखण्डानि
द्वितीयापारिजातवृत्तखण्डम् पारिजातवृत्तखण्डे पारिजातवृत्तखण्डानि
तृतीयापारिजातवृत्तखण्डेन पारिजातवृत्तखण्डाभ्याम् पारिजातवृत्तखण्डैः
चतुर्थीपारिजातवृत्तखण्डाय पारिजातवृत्तखण्डाभ्याम् पारिजातवृत्तखण्डेभ्यः
पञ्चमीपारिजातवृत्तखण्डात् पारिजातवृत्तखण्डाभ्याम् पारिजातवृत्तखण्डेभ्यः
षष्ठीपारिजातवृत्तखण्डस्य पारिजातवृत्तखण्डयोः पारिजातवृत्तखण्डानाम्
सप्तमीपारिजातवृत्तखण्डे पारिजातवृत्तखण्डयोः पारिजातवृत्तखण्डेषु

समास पारिजातवृत्तखण्ड

अव्यय ॰पारिजातवृत्तखण्डम् ॰पारिजातवृत्तखण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria