Declension table of ?pārijātakaratnākaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārijātakaratnākaraḥ | pārijātakaratnākarau | pārijātakaratnākarāḥ |
Vocative | pārijātakaratnākara | pārijātakaratnākarau | pārijātakaratnākarāḥ |
Accusative | pārijātakaratnākaram | pārijātakaratnākarau | pārijātakaratnākarān |
Instrumental | pārijātakaratnākareṇa | pārijātakaratnākarābhyām | pārijātakaratnākaraiḥ pārijātakaratnākarebhiḥ |
Dative | pārijātakaratnākarāya | pārijātakaratnākarābhyām | pārijātakaratnākarebhyaḥ |
Ablative | pārijātakaratnākarāt | pārijātakaratnākarābhyām | pārijātakaratnākarebhyaḥ |
Genitive | pārijātakaratnākarasya | pārijātakaratnākarayoḥ | pārijātakaratnākarāṇām |
Locative | pārijātakaratnākare | pārijātakaratnākarayoḥ | pārijātakaratnākareṣu |