सुबन्तावली ?पारिजातकरत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमापारिजातकरत्नाकरः पारिजातकरत्नाकरौ पारिजातकरत्नाकराः
सम्बोधनम्पारिजातकरत्नाकर पारिजातकरत्नाकरौ पारिजातकरत्नाकराः
द्वितीयापारिजातकरत्नाकरम् पारिजातकरत्नाकरौ पारिजातकरत्नाकरान्
तृतीयापारिजातकरत्नाकरेण पारिजातकरत्नाकराभ्याम् पारिजातकरत्नाकरैः पारिजातकरत्नाकरेभिः
चतुर्थीपारिजातकरत्नाकराय पारिजातकरत्नाकराभ्याम् पारिजातकरत्नाकरेभ्यः
पञ्चमीपारिजातकरत्नाकरात् पारिजातकरत्नाकराभ्याम् पारिजातकरत्नाकरेभ्यः
षष्ठीपारिजातकरत्नाकरस्य पारिजातकरत्नाकरयोः पारिजातकरत्नाकराणाम्
सप्तमीपारिजातकरत्नाकरे पारिजातकरत्नाकरयोः पारिजातकरत्नाकरेषु

समास पारिजातकरत्नाकर

अव्यय ॰पारिजातकरत्नाकरम् ॰पारिजातकरत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria