Declension table of pārīkṣita

Deva

MasculineSingularDualPlural
Nominativepārīkṣitaḥ pārīkṣitau pārīkṣitāḥ
Vocativepārīkṣita pārīkṣitau pārīkṣitāḥ
Accusativepārīkṣitam pārīkṣitau pārīkṣitān
Instrumentalpārīkṣitena pārīkṣitābhyām pārīkṣitaiḥ pārīkṣitebhiḥ
Dativepārīkṣitāya pārīkṣitābhyām pārīkṣitebhyaḥ
Ablativepārīkṣitāt pārīkṣitābhyām pārīkṣitebhyaḥ
Genitivepārīkṣitasya pārīkṣitayoḥ pārīkṣitānām
Locativepārīkṣite pārīkṣitayoḥ pārīkṣiteṣu

Compound pārīkṣita -

Adverb -pārīkṣitam -pārīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria