Declension table of ?pārihanavya

Deva

MasculineSingularDualPlural
Nominativepārihanavyaḥ pārihanavyau pārihanavyāḥ
Vocativepārihanavya pārihanavyau pārihanavyāḥ
Accusativepārihanavyam pārihanavyau pārihanavyān
Instrumentalpārihanavyena pārihanavyābhyām pārihanavyaiḥ pārihanavyebhiḥ
Dativepārihanavyāya pārihanavyābhyām pārihanavyebhyaḥ
Ablativepārihanavyāt pārihanavyābhyām pārihanavyebhyaḥ
Genitivepārihanavyasya pārihanavyayoḥ pārihanavyānām
Locativepārihanavye pārihanavyayoḥ pārihanavyeṣu

Compound pārihanavya -

Adverb -pārihanavyam -pārihanavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria