सुबन्तावली ?पारिहनव्य

Roma

पुमान्एकद्विबहु
प्रथमापारिहनव्यः पारिहनव्यौ पारिहनव्याः
सम्बोधनम्पारिहनव्य पारिहनव्यौ पारिहनव्याः
द्वितीयापारिहनव्यम् पारिहनव्यौ पारिहनव्यान्
तृतीयापारिहनव्येन पारिहनव्याभ्याम् पारिहनव्यैः पारिहनव्येभिः
चतुर्थीपारिहनव्याय पारिहनव्याभ्याम् पारिहनव्येभ्यः
पञ्चमीपारिहनव्यात् पारिहनव्याभ्याम् पारिहनव्येभ्यः
षष्ठीपारिहनव्यस्य पारिहनव्ययोः पारिहनव्यानाम्
सप्तमीपारिहनव्ये पारिहनव्ययोः पारिहनव्येषु

समास पारिहनव्य

अव्यय ॰पारिहनव्यम् ॰पारिहनव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria