Declension table of pāriṣadya

Deva

MasculineSingularDualPlural
Nominativepāriṣadyaḥ pāriṣadyau pāriṣadyāḥ
Vocativepāriṣadya pāriṣadyau pāriṣadyāḥ
Accusativepāriṣadyam pāriṣadyau pāriṣadyān
Instrumentalpāriṣadyena pāriṣadyābhyām pāriṣadyaiḥ pāriṣadyebhiḥ
Dativepāriṣadyāya pāriṣadyābhyām pāriṣadyebhyaḥ
Ablativepāriṣadyāt pāriṣadyābhyām pāriṣadyebhyaḥ
Genitivepāriṣadyasya pāriṣadyayoḥ pāriṣadyānām
Locativepāriṣadye pāriṣadyayoḥ pāriṣadyeṣu

Compound pāriṣadya -

Adverb -pāriṣadyam -pāriṣadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria