Declension table of pāriṣada

Deva

NeuterSingularDualPlural
Nominativepāriṣadam pāriṣade pāriṣadāni
Vocativepāriṣada pāriṣade pāriṣadāni
Accusativepāriṣadam pāriṣade pāriṣadāni
Instrumentalpāriṣadena pāriṣadābhyām pāriṣadaiḥ
Dativepāriṣadāya pāriṣadābhyām pāriṣadebhyaḥ
Ablativepāriṣadāt pāriṣadābhyām pāriṣadebhyaḥ
Genitivepāriṣadasya pāriṣadayoḥ pāriṣadānām
Locativepāriṣade pāriṣadayoḥ pāriṣadeṣu

Compound pāriṣada -

Adverb -pāriṣadam -pāriṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria