Declension table of ?pāriṇaka

Deva

MasculineSingularDualPlural
Nominativepāriṇakaḥ pāriṇakau pāriṇakāḥ
Vocativepāriṇaka pāriṇakau pāriṇakāḥ
Accusativepāriṇakam pāriṇakau pāriṇakān
Instrumentalpāriṇakena pāriṇakābhyām pāriṇakaiḥ pāriṇakebhiḥ
Dativepāriṇakāya pāriṇakābhyām pāriṇakebhyaḥ
Ablativepāriṇakāt pāriṇakābhyām pāriṇakebhyaḥ
Genitivepāriṇakasya pāriṇakayoḥ pāriṇakānām
Locativepāriṇake pāriṇakayoḥ pāriṇakeṣu

Compound pāriṇaka -

Adverb -pāriṇakam -pāriṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria