सुबन्तावली ?पारिणक

Roma

पुमान्एकद्विबहु
प्रथमापारिणकः पारिणकौ पारिणकाः
सम्बोधनम्पारिणक पारिणकौ पारिणकाः
द्वितीयापारिणकम् पारिणकौ पारिणकान्
तृतीयापारिणकेन पारिणकाभ्याम् पारिणकैः पारिणकेभिः
चतुर्थीपारिणकाय पारिणकाभ्याम् पारिणकेभ्यः
पञ्चमीपारिणकात् पारिणकाभ्याम् पारिणकेभ्यः
षष्ठीपारिणकस्य पारिणकयोः पारिणकानाम्
सप्तमीपारिणके पारिणकयोः पारिणकेषु

समास पारिणक

अव्यय ॰पारिणकम् ॰पारिणकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria