Declension table of pārasika

Deva

NeuterSingularDualPlural
Nominativepārasikam pārasike pārasikāni
Vocativepārasika pārasike pārasikāni
Accusativepārasikam pārasike pārasikāni
Instrumentalpārasikena pārasikābhyām pārasikaiḥ
Dativepārasikāya pārasikābhyām pārasikebhyaḥ
Ablativepārasikāt pārasikābhyām pārasikebhyaḥ
Genitivepārasikasya pārasikayoḥ pārasikānām
Locativepārasike pārasikayoḥ pārasikeṣu

Compound pārasika -

Adverb -pārasikam -pārasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria