Declension table of pārasika

Deva

MasculineSingularDualPlural
Nominativepārasikaḥ pārasikau pārasikāḥ
Vocativepārasika pārasikau pārasikāḥ
Accusativepārasikam pārasikau pārasikān
Instrumentalpārasikena pārasikābhyām pārasikaiḥ pārasikebhiḥ
Dativepārasikāya pārasikābhyām pārasikebhyaḥ
Ablativepārasikāt pārasikābhyām pārasikebhyaḥ
Genitivepārasikasya pārasikayoḥ pārasikānām
Locativepārasike pārasikayoḥ pārasikeṣu

Compound pārasika -

Adverb -pārasikam -pārasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria