Declension table of pāramitā

Deva

FeminineSingularDualPlural
Nominativepāramitā pāramite pāramitāḥ
Vocativepāramite pāramite pāramitāḥ
Accusativepāramitām pāramite pāramitāḥ
Instrumentalpāramitayā pāramitābhyām pāramitābhiḥ
Dativepāramitāyai pāramitābhyām pāramitābhyaḥ
Ablativepāramitāyāḥ pāramitābhyām pāramitābhyaḥ
Genitivepāramitāyāḥ pāramitayoḥ pāramitānām
Locativepāramitāyām pāramitayoḥ pāramitāsu

Adverb -pāramitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria