Declension table of ?pārameśvarapuṇyāhavarcana

Deva

NeuterSingularDualPlural
Nominativepārameśvarapuṇyāhavarcanam pārameśvarapuṇyāhavarcane pārameśvarapuṇyāhavarcanāni
Vocativepārameśvarapuṇyāhavarcana pārameśvarapuṇyāhavarcane pārameśvarapuṇyāhavarcanāni
Accusativepārameśvarapuṇyāhavarcanam pārameśvarapuṇyāhavarcane pārameśvarapuṇyāhavarcanāni
Instrumentalpārameśvarapuṇyāhavarcanena pārameśvarapuṇyāhavarcanābhyām pārameśvarapuṇyāhavarcanaiḥ
Dativepārameśvarapuṇyāhavarcanāya pārameśvarapuṇyāhavarcanābhyām pārameśvarapuṇyāhavarcanebhyaḥ
Ablativepārameśvarapuṇyāhavarcanāt pārameśvarapuṇyāhavarcanābhyām pārameśvarapuṇyāhavarcanebhyaḥ
Genitivepārameśvarapuṇyāhavarcanasya pārameśvarapuṇyāhavarcanayoḥ pārameśvarapuṇyāhavarcanānām
Locativepārameśvarapuṇyāhavarcane pārameśvarapuṇyāhavarcanayoḥ pārameśvarapuṇyāhavarcaneṣu

Compound pārameśvarapuṇyāhavarcana -

Adverb -pārameśvarapuṇyāhavarcanam -pārameśvarapuṇyāhavarcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria