सुबन्तावली ?पारमेश्वरपुण्याहवर्चन

Roma

नपुंसकम्एकद्विबहु
प्रथमापारमेश्वरपुण्याहवर्चनम् पारमेश्वरपुण्याहवर्चने पारमेश्वरपुण्याहवर्चनानि
सम्बोधनम्पारमेश्वरपुण्याहवर्चन पारमेश्वरपुण्याहवर्चने पारमेश्वरपुण्याहवर्चनानि
द्वितीयापारमेश्वरपुण्याहवर्चनम् पारमेश्वरपुण्याहवर्चने पारमेश्वरपुण्याहवर्चनानि
तृतीयापारमेश्वरपुण्याहवर्चनेन पारमेश्वरपुण्याहवर्चनाभ्याम् पारमेश्वरपुण्याहवर्चनैः
चतुर्थीपारमेश्वरपुण्याहवर्चनाय पारमेश्वरपुण्याहवर्चनाभ्याम् पारमेश्वरपुण्याहवर्चनेभ्यः
पञ्चमीपारमेश्वरपुण्याहवर्चनात् पारमेश्वरपुण्याहवर्चनाभ्याम् पारमेश्वरपुण्याहवर्चनेभ्यः
षष्ठीपारमेश्वरपुण्याहवर्चनस्य पारमेश्वरपुण्याहवर्चनयोः पारमेश्वरपुण्याहवर्चनानाम्
सप्तमीपारमेश्वरपुण्याहवर्चने पारमेश्वरपुण्याहवर्चनयोः पारमेश्वरपुण्याहवर्चनेषु

समास पारमेश्वरपुण्याहवर्चन

अव्यय ॰पारमेश्वरपुण्याहवर्चनम् ॰पारमेश्वरपुण्याहवर्चनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria