Declension table of pārameśvara

Deva

MasculineSingularDualPlural
Nominativepārameśvaraḥ pārameśvarau pārameśvarāḥ
Vocativepārameśvara pārameśvarau pārameśvarāḥ
Accusativepārameśvaram pārameśvarau pārameśvarān
Instrumentalpārameśvareṇa pārameśvarābhyām pārameśvaraiḥ pārameśvarebhiḥ
Dativepārameśvarāya pārameśvarābhyām pārameśvarebhyaḥ
Ablativepārameśvarāt pārameśvarābhyām pārameśvarebhyaḥ
Genitivepārameśvarasya pārameśvarayoḥ pārameśvarāṇām
Locativepārameśvare pārameśvarayoḥ pārameśvareṣu

Compound pārameśvara -

Adverb -pārameśvaram -pārameśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria