Declension table of ?pāramahaṃsya

Deva

MasculineSingularDualPlural
Nominativepāramahaṃsyaḥ pāramahaṃsyau pāramahaṃsyāḥ
Vocativepāramahaṃsya pāramahaṃsyau pāramahaṃsyāḥ
Accusativepāramahaṃsyam pāramahaṃsyau pāramahaṃsyān
Instrumentalpāramahaṃsyena pāramahaṃsyābhyām pāramahaṃsyaiḥ pāramahaṃsyebhiḥ
Dativepāramahaṃsyāya pāramahaṃsyābhyām pāramahaṃsyebhyaḥ
Ablativepāramahaṃsyāt pāramahaṃsyābhyām pāramahaṃsyebhyaḥ
Genitivepāramahaṃsyasya pāramahaṃsyayoḥ pāramahaṃsyānām
Locativepāramahaṃsye pāramahaṃsyayoḥ pāramahaṃsyeṣu

Compound pāramahaṃsya -

Adverb -pāramahaṃsyam -pāramahaṃsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria