सुबन्तावली ?पारमहंस्य

Roma

पुमान्एकद्विबहु
प्रथमापारमहंस्यः पारमहंस्यौ पारमहंस्याः
सम्बोधनम्पारमहंस्य पारमहंस्यौ पारमहंस्याः
द्वितीयापारमहंस्यम् पारमहंस्यौ पारमहंस्यान्
तृतीयापारमहंस्येन पारमहंस्याभ्याम् पारमहंस्यैः पारमहंस्येभिः
चतुर्थीपारमहंस्याय पारमहंस्याभ्याम् पारमहंस्येभ्यः
पञ्चमीपारमहंस्यात् पारमहंस्याभ्याम् पारमहंस्येभ्यः
षष्ठीपारमहंस्यस्य पारमहंस्ययोः पारमहंस्यानाम्
सप्तमीपारमहंस्ये पारमहंस्ययोः पारमहंस्येषु

समास पारमहंस्य

अव्यय ॰पारमहंस्यम् ॰पारमहंस्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria