Declension table of pārakya

Deva

NeuterSingularDualPlural
Nominativepārakyam pārakye pārakyāṇi
Vocativepārakya pārakye pārakyāṇi
Accusativepārakyam pārakye pārakyāṇi
Instrumentalpārakyeṇa pārakyābhyām pārakyaiḥ
Dativepārakyāya pārakyābhyām pārakyebhyaḥ
Ablativepārakyāt pārakyābhyām pārakyebhyaḥ
Genitivepārakyasya pārakyayoḥ pārakyāṇām
Locativepārakye pārakyayoḥ pārakyeṣu

Compound pārakya -

Adverb -pārakyam -pārakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria