Declension table of pārakya

Deva

MasculineSingularDualPlural
Nominativepārakyaḥ pārakyau pārakyāḥ
Vocativepārakya pārakyau pārakyāḥ
Accusativepārakyam pārakyau pārakyān
Instrumentalpārakyeṇa pārakyābhyām pārakyaiḥ pārakyebhiḥ
Dativepārakyāya pārakyābhyām pārakyebhyaḥ
Ablativepārakyāt pārakyābhyām pārakyebhyaḥ
Genitivepārakyasya pārakyayoḥ pārakyāṇām
Locativepārakye pārakyayoḥ pārakyeṣu

Compound pārakya -

Adverb -pārakyam -pārakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria