Declension table of pāraka

Deva

NeuterSingularDualPlural
Nominativepārakam pārake pārakāṇi
Vocativepāraka pārake pārakāṇi
Accusativepārakam pārake pārakāṇi
Instrumentalpārakeṇa pārakābhyām pārakaiḥ
Dativepārakāya pārakābhyām pārakebhyaḥ
Ablativepārakāt pārakābhyām pārakebhyaḥ
Genitivepārakasya pārakayoḥ pārakāṇām
Locativepārake pārakayoḥ pārakeṣu

Compound pāraka -

Adverb -pārakam -pārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria