Declension table of pāraka

Deva

MasculineSingularDualPlural
Nominativepārakaḥ pārakau pārakāḥ
Vocativepāraka pārakau pārakāḥ
Accusativepārakam pārakau pārakān
Instrumentalpārakeṇa pārakābhyām pārakaiḥ pārakebhiḥ
Dativepārakāya pārakābhyām pārakebhyaḥ
Ablativepārakāt pārakābhyām pārakebhyaḥ
Genitivepārakasya pārakayoḥ pārakāṇām
Locativepārake pārakayoḥ pārakeṣu

Compound pāraka -

Adverb -pārakam -pārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria