Declension table of pāradṛśvan

Deva

MasculineSingularDualPlural
Nominativepāradṛśvā pāradṛśvānau pāradṛśvānaḥ
Vocativepāradṛśvan pāradṛśvānau pāradṛśvānaḥ
Accusativepāradṛśvānam pāradṛśvānau pāradṛśunaḥ
Instrumentalpāradṛśunā pāradṛśvabhyām pāradṛśvabhiḥ
Dativepāradṛśune pāradṛśvabhyām pāradṛśvabhyaḥ
Ablativepāradṛśunaḥ pāradṛśvabhyām pāradṛśvabhyaḥ
Genitivepāradṛśunaḥ pāradṛśunoḥ pāradṛśunām
Locativepāradṛśuni pāradṛśunoḥ pāradṛśvasu

Compound pāradṛśva -

Adverb -pāradṛśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria