Declension table of ?pārāśarīkauṇḍinīputra

Deva

MasculineSingularDualPlural
Nominativepārāśarīkauṇḍinīputraḥ pārāśarīkauṇḍinīputrau pārāśarīkauṇḍinīputrāḥ
Vocativepārāśarīkauṇḍinīputra pārāśarīkauṇḍinīputrau pārāśarīkauṇḍinīputrāḥ
Accusativepārāśarīkauṇḍinīputram pārāśarīkauṇḍinīputrau pārāśarīkauṇḍinīputrān
Instrumentalpārāśarīkauṇḍinīputreṇa pārāśarīkauṇḍinīputrābhyām pārāśarīkauṇḍinīputraiḥ pārāśarīkauṇḍinīputrebhiḥ
Dativepārāśarīkauṇḍinīputrāya pārāśarīkauṇḍinīputrābhyām pārāśarīkauṇḍinīputrebhyaḥ
Ablativepārāśarīkauṇḍinīputrāt pārāśarīkauṇḍinīputrābhyām pārāśarīkauṇḍinīputrebhyaḥ
Genitivepārāśarīkauṇḍinīputrasya pārāśarīkauṇḍinīputrayoḥ pārāśarīkauṇḍinīputrāṇām
Locativepārāśarīkauṇḍinīputre pārāśarīkauṇḍinīputrayoḥ pārāśarīkauṇḍinīputreṣu

Compound pārāśarīkauṇḍinīputra -

Adverb -pārāśarīkauṇḍinīputram -pārāśarīkauṇḍinīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria