सुबन्तावली ?पाराशरीकौण्डिनीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमापाराशरीकौण्डिनीपुत्रः पाराशरीकौण्डिनीपुत्रौ पाराशरीकौण्डिनीपुत्राः
सम्बोधनम्पाराशरीकौण्डिनीपुत्र पाराशरीकौण्डिनीपुत्रौ पाराशरीकौण्डिनीपुत्राः
द्वितीयापाराशरीकौण्डिनीपुत्रम् पाराशरीकौण्डिनीपुत्रौ पाराशरीकौण्डिनीपुत्रान्
तृतीयापाराशरीकौण्डिनीपुत्रेण पाराशरीकौण्डिनीपुत्राभ्याम् पाराशरीकौण्डिनीपुत्रैः पाराशरीकौण्डिनीपुत्रेभिः
चतुर्थीपाराशरीकौण्डिनीपुत्राय पाराशरीकौण्डिनीपुत्राभ्याम् पाराशरीकौण्डिनीपुत्रेभ्यः
पञ्चमीपाराशरीकौण्डिनीपुत्रात् पाराशरीकौण्डिनीपुत्राभ्याम् पाराशरीकौण्डिनीपुत्रेभ्यः
षष्ठीपाराशरीकौण्डिनीपुत्रस्य पाराशरीकौण्डिनीपुत्रयोः पाराशरीकौण्डिनीपुत्राणाम्
सप्तमीपाराशरीकौण्डिनीपुत्रे पाराशरीकौण्डिनीपुत्रयोः पाराशरीकौण्डिनीपुत्रेषु

समास पाराशरीकौण्डिनीपुत्र

अव्यय ॰पाराशरीकौण्डिनीपुत्रम् ॰पाराशरीकौण्डिनीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria